SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अबुदाचलतीर्थयात्रा कृता गुरुभिः । नानोपचार - जिनराज - समर्चनानि, जीवाऽनुकम्पन-पुरस्सर - संघभक्तिः ॥ ६२० ॥ पूर्णे हे सक इतः सगुरुर्विहत्या - गादर्बुदाऽचल-सुपावन - तीर्थयात्राम् । सद्धी-विनेय-निकरैर्विबुधैरशेषै ममह्यमान -पद- पङ्कज इद्ध-तेजाः ॥६२१॥ वेविद्यते विमलमन्त्रिक-वस्तुपाल श्रीतेजपाल - परिकारित-दिव्य - चैत्यम् । कोटिव्ययेन रचितं जगदद्वितीयं, १११ विश्वाऽद्भुताऽस्ति रचना प्रतिशैलखण्डे ॥६२२॥ अत्यन्त - सूक्ष्म - रचिताऽनुपमैतदीया, लोकोत्तरा विविध - शिल्पकला विचित्रा | साऽपीह दक्ष-वर-कारु- सुकौशलस्य, सीमेव भाति सकले जगतीतलेऽस्मिन् ॥६२३॥ यामीक्षितुं प्रतिदिनं शतशः सहस्त्रं, गौराङ्ग- पारसिजनाः समुपेत्य दृष्ट्वा । मुग्धीभवन्ति सकला बहु संस्तुवन्ति, जल्पन्ति नेहगपरं भुवि चैत्यमस्ति ॥६२४ ॥ यात्रां विधाय विधिवद्गुरुभिः सहाऽस्य, कर्तुं ययौ स हि मरुस्थित-पञ्चतीर्थीम् । पन्यास - नीतिविजय: कति - शिष्यजुष्टः, प्रक्षीण-मोह-पटलः प्ररिपूतविद्यः ॥ ६२५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy