SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११० नो मेनिरे ये प्रतिमार्चनं प्राक्, तेऽप्यस्य विद्वत्तम-सद्गुरोर्हि । महोपदेशैरमृतीभवद्भिः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका स्वीचक्रिरे ऽर्हत्प्रतिमा - समर्चाम् ॥६१५॥ इत्थं पुनानो वसुधां क्रमाऽब्जैर्बहूपकुर्वञ्जनतामशेषाम् । अज्ञान - गाढाऽन्धमरं निरास, सद्देशनोस्त्र रविवत्किलैषाम् ॥६१६॥ साचोरत: प्रचुर - शिष्य- सुसेव्यमानः, प्रस्थाय मार्ग परिवर्ति-कियत्पुराणि । - अध्युष्य भव्यजनताः प्रतिबोधयन् स, आयिष्ट राजपुरमेष जगज्जनाऽर्च्यः ॥६१७॥ आयातमेन - मतिचारु- महामहेन, प्रावीविशन् निजपुरं सकलाश्च पौराः । बेण्डाऽऽदिनैक - वर-वाद्य - महास्वनेन, सुश्राविका - निकर - सुन्दर - गायनेन ॥६१८॥ आष्टाहिकं निरुपमं परमोत्सवं हि, सङ्घचकार गुरुराज उपागतेऽस्मिन् । अष्टापदीय - रचना जनताऽतिहृद्या, तत्रोत्सवे विरचिताऽखिल - लोक - नुत्या ॥ ६१९॥ जातं प्रभावनमुदारघिया सदैव, सुश्रीफलैः पुटकबद्ध-सितोपलाऽऽद्यैः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy