SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ थरादादिनगरगमनेन जनाः सद्धर्मे स्थापिताः । तृषावतां पायनम्बुनो हि, तथाऽबुधानां प्रतिबोधदानम् ॥६०९॥ तत्रत्य-लोका अबुधा अवश्यं, ज्ञास्यन्ति धर्मं परमं च जैनम् । स्वजीवितस्याऽपि सुधारकास्ते, नूनं भविष्यन्ति कलावपीह ॥६१०॥ अमूल्य-सम्यक्त्वमिदं सुरत्नं, पनीपदिष्यन्ति किलाऽऽशु तेऽपि । इत्थं चिरं स्वाऽऽत्मनि संविमृश्य, ततो विजहे नगरान्मुनीशः ॥६११॥ (षड्भिः कुलकम्) अखण्ड-सच्छील-सुशोभमानः, क्रमेण वावं स्थिर-पादसंज्ञम् । चरित्रनेता भरिलाऽभिधानं, साचोर इत्यादि-कियत्पुराणि ॥६१२॥ लुम्पाक-लोकैः प्रतिमाद्विषद्भि____ाप्तानि तेष्वेष विहृत्य बाढम् । अमोघ-सौवाऽधिक-शुद्ध-धर्मो पदेशदानैः प्रतिबोध्य भव्यान् ॥६१३॥ सम्यक्त्व-सद्वासित-भाव-पूर्णान्, ___ अङ्गीकृतार्हत्प्रविशुद्धमार्गान् । चक्रे सुजीवान् कियतो महीयान्, -- देवे गुरौ चाऽपि विशेष-रक्तान् ॥६१४॥(त्रिभिर्विशेषकम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy