SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कोऽहं कस्मिन् कथमायातः.... कर्मणा बाध्यते बुद्धि... कान्ताकटाक्षविशिखा न लुनन्ति यस्य... किं करोति नरः प्राज्ञः ?... कृतकर्मक्षयो नास्ति... कषाया यस्य नो छिन्ना... कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः... खण्डः पुनरपि पूर्णः ... ख ग गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता... गुरुरेकः कविरेक:.... गुणाः कुर्यन्ति दूतत्वं ... गोपनीयं प्रयत्नेन... गतियुगमथ चाप्नोत्यत्र पुष्पं वरिष्ठं... गुणैरुतुङ्गतां याति ... गुणेन स्पृहणीयः... गुण आकर्षणयोग्यो... गर्जति वारिदपटली... गते शोको न कर्तव्यो... गङ्गा पापं शशी तापं ... च चेतोहरा युवतयः स्वजनोऽनुकूलः.... चार्याको हि समक्षमेकमनुमायुगबौद्धवैशेषिकौ .... ।। ३१४ ।। २१८ २४२ २६३ २९४ २९४ ३०० ३०५ १११ २७ ३४ ३८ ७७ ११८ ११९ १५५ १९७ २१३ २२८ २७६ २८ ३४
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy