SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ एकस्य दुःखस्य न यावदन्तं ... एअं जम्मस्स फलं ... औषधं मन्त्रवादं च... औषधं मन्त्रवादं च... कन्येति जाता महती हि चिन्ता... कचिन्नृजन्मप्रासादे... कुलं च शीलं च सनाथता च... क्रोधे दासी रतौ येश्या... कुसङ्गतेः कुबुद्धिः स्यात्... कृत्वा पापसहस्राणि.... कृतकर्मक्षयो नास्ति... कर्मायत्तं फलं पुंसां ... कदर्थितस्याऽपि हि धैर्यवृत्ते... औ कालः समविषमकरः... कामं प्रियानपि प्राणा... क क्य सरसि यनखण्डं पङ्कजानां क्य सूर्यः... कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां ... कोऽप्यन्यः कल्पवृक्षोऽय... कति न सन्ति जना जगतीतले ... किं वापरेण बहुना परिजल्पितेन... कर्मणो हि प्रधानत्यं... कुलं विचश्लाघ्यं वपुरपगदं जातिरमला ... क्यचित्पाणिप्राप्तं घटितमपि कार्यं विघटय... ।। ३१३ ।। १९१ २२० ७२ २२७ ८ २९ १० ११ ५१ ५७ ७४ ८१ १०६ १२१ १५० १६५ १७४ १८७ १८९ १९३ २०३ २०४ २१२
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy