SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ चन्द्रं विना भाति यथा न रात्रि ... चिराद्यत्कौतुकाविष्टं.... च्युत्वा नृपतिकिरीटा... चन्द्रचण्डकरायते मृदुगतिर्वातोऽपि वज्रायते ... चतुर: सृजता पूर्व... चाण्डालः पक्षिणां काकः... चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं ... ज जाड्यं धियो हरति सिञ्चति वाचि सत्यं ... जितेन्द्रियत्यं विनयस्य कारणं... जेण परो दूमिज्जइ... जठराग्निः पचत्यन्नं... जीवति जीवति नाथे ... जिनपूजनं जनानां... जल्पन्ति सार्धमन्येन... जन्मकोटिकृतमेकहेलया... त तायच्चन्द्रबलं ततो ग्रहबलं ताराबलं भूबलं... त्वत्कीर्तिः कापि गङ्गाखिलमलनिचयं नाशयन्ती गभीरं... तद्वियोगसमुत्थेन... तदेवास्य परं मित्रं... तन्न भवति यन्न भाव्यं... तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता... त्वदीयमुखपङ्कजं यदि विधोरलं वार्तया ... तादृशी जायते बुद्धि... ।। ३१५ ।। ११६ १७४ २०६ २३६ २३८ २८० २८१ १४ ३१ ६१ १२४ २१८ २२१ २३८ १७१ ७४ १४४ १९१ १९४ १९६ २२३ २३६ २३९
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy