SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ धातवः नियमित-धातुः वन्द (नमस्कार करना) आत्मनेपदम् लट-लकारः एकवचनम् द्विवचनम् वन्दते वन्देते वन्दसे वन्देथे वन्दे वन्दावहे बहुवचनम् वन्दन्ते प्रथमः पुरुषः मध्यमः पुरुष उत्तमः पुरुष वन्दध्वे वन्दामहे प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः एकवचनम् अवन्दत अवन्दथाः अवन्दे लंङ्-लकारः द्विवचनम् अवन्देताम् अवन्देथाम् अवन्दावहि बहुवचनम् अवन्दन्त अवन्दध्वम् अवन्दामहि प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः एकवचनम् वन्दिष्यते वन्दिष्यसे वन्दिष्ये लुट-लकारः द्विवचनम् वन्दिष्येते वन्दिष्येथे वन्दिष्यावहे बहुवचनम् वन्दिष्यन्ते वन्दिष्यध्वे वन्दिष्यामहे प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः एकवचनम् वन्दताम् वन्दस्व वन्दै लोट-लकारः द्विवचनम् वन्देताम् वन्देताम् वन्दावहै बहुवचनम् वन्दन्ताम् वन्दध्वम् वन्दामहै प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः एकवचनम् वन्दे त वन्देथाः वन्देय बहुवचनम् वन्देरन् । वन्देध्वम् वन्देमहि विधिलिङ द्विवचनम् वन्देयाताम् वन्देयाथाम् वन्देवहि अर्धनियमित-धातुः वृत्त (होना) लट्-लकारः द्विवचनम् वर्तेते 89 प्रथमः पुरुषः एकवचनम् वर्तते बहुवचनम् वर्तन्ते
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy