SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः वर्तसे वर्ते एकवचनम् अवर्तत अवर्तथाः अवर्ते एकवचनम् वर्तिष्यते वर्तिष्यसे वर्तिष्ये एकवचनम् वर्तताम् वर्तस्व वर्ते एकवचनम् वर्तेत वर्तेयाः वर्तेय एकवचनम् शक्तोति शक्नोषि शक्नोमि एकवचनम् अशक्नोत् अशक्नोः अशक्नवम् वर्तेथे वर्तावहे लड्-लकारः द्विवचनम् अवर्तेताम् अवर्तेथाम् अवर्तावहि लृट्-लकारः द्विवचनम् वर्तिष्येते वर्तिष्येथे वर्तिष्याव लोट्-लकारः द्विवचनम् वर्तेताम् वर्तेथाम् वर्ताव है विधिलिङ् द्विवचनम् वर्तेयाताम् वर्तेयाथाम् वर्तेवहि अनियमित धातुः शक् (सकना) परस्मैपदम् लट्-लकारः द्विवचनम् शक्नुतः शक्नुथः शक्नुवः लङ्-लकारः 90 द्विवचनम् अशक्नुताम् अशक्नुतम् अशक्नुव वर्तध्वे वर्तामहे बहुवचनम् अवर्तन्त अवर्तध्वम् अवर्तामहि बहुवचनम् वर्तिष्यन्ते वर्तिष्यध्वे वर्तिष्यामहे बहुवचनम् वर्तन्ताम् वर्तध्वम् वर्तामहै बहुवचनम् वर्तेरन् वर्तेध्वम् वर्तेमहि बहुवचनम् शक्नुवन्ति शक्नुथ शक्नुमः बहुवचनम् अशक्नुवन् अशक्त अशक्नुम
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy