SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चतुर्थी " पञ्चमी " " " सप्तमी" सर्वनाम-शब्दाः तद्, एतद्, यत्, अन्य, सर्व, अनेक, पूर्व, किम्इन सर्वनाम शब्दों के रूप पिछली पुस्तकों में हम पढ़ आए हैं । प्रस्तुत 'इदम्' शब्द के रूप भी उनके रूपों में मिलते-जुलते हैं। इदम्-यह (this) [पुंल्लिगम्] एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः अयम इमौ इमे द्वितीया " इमम् इमान् तृतीया " मापन अनेन आभ्याम् एभिः अस्मै एभ्यः अस्मात् षष्ठी " अस्य अनयोः । एषाम् अस्मिन् एषु इदम्-यह this (स्त्रीलिंगम्) एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः इयम इमाः द्वितीया " कर इमाम् तृतीया " अनया आभ्याम् आभिः चतर्थी " अस्यै आभ्यः अस्याः षष्ठी " गान अनयोः आसाम् सप्तमी” अस्याम् आसु इदम् (नपुंसकलिंगम्) एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः इदम् इमे इमानि द्वितीया " तृतीया " अनेन आभ्याम् एभिः चतर्थी " अस्मै एभ्यः पञ्चमी " अस्मात् अस्य अनयोः एषाम् सप्तमी "मा पञ्चमी" षष्ठी " अस्मिन् 88
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy