SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अनयत् । तत्र राजनीतेः शिक्षाम् अधिगत्य सः बालकः तथैव योग्यः अभवत् यथा तस्य गुरुः तं वाञ्छति स्म । तौ मिलित्वैकां सेनाम् अरचयताम् । चाणक्यस्य प्रशिक्षणम् अधिगत्य सा सेना कुशला अभवत् । मगध-देशे आक्रमणं कृत्वा सा सेना नन्दम् अनाशयत् । चन्द्रगुप्तः मगधदेशस्य नृपः अभवत् । आचार्यः चाणक्यः कुशलः राजनीतिज्ञः आसीत्। सः 'अर्थ-शास्त्रम्' नाम राजनीतेः ग्रन्थम् अलिखत् । राजनीतिज्ञाः राजनीतेः छात्राः च अद्यापि तं ग्रन्थं पठन्ति । शब्दार्थाः डा भारतीय इतिहासः वास्तव्य विश्वविद्यालयः शिक्षा कृष्ण वर्ण स्थूलौष्ठ दीर्घशिखः = भारतीय = इतिहास = निवासी = यूनिवर्सिटी = शिक्षा = काले रंग वाला = मोटे होंठ वाला = लम्बी चोटी वाला ॥ (Indian) (history) (inhabitant) (university) (education) (black-coloured) (thick-lipped) (with a long lock of hair on the head) ॥ ॥ ॥ 492
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy