SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ ॥ ॥ ॥ ॥ ॥ "शुष्ककेशः गया - सूखे बालों वाला माग (dry-haired) कदाकारः = बदसूरत (ugly) क्रुद्ध = क्रोधित (angry) प्रतिशोधः = बदला (revenge) निश्चय = इरादा (determination) कुत्रचित् = कहीं (somewhere) आकृतिः = शक्ल (face) दृढनिश्चय = पक्के इरादे वाला (a person with determination) कुशल = कशल (able, skilful) राजनीतिः = राजनीति (politics) सेना = सेना (army) राजनीतिज्ञ = राजनीति जानने वाला (knower of politics) ग्रन्थः 1= पुस्तक पण (treatise, book), शाविशेषणानि स्त्री० नपुं० भारतीयः भारतीया भारतीयम् वास्तव्यः वास्तव्या वास्तव्यम् -वर्णः -वर्णा -वर्णम् -ओष्ठः -ओष्ठा -शिखः -शिखा -शिखम् _केशव -केशा कदाकारः कदाकारा कदाकारम् क्रुद्धः क्रुद्धा निश्चयः -निश्चया -निश्चयम् कुशलः कुशला कुशलम् राजनीतिज्ञः राजनीतिज्ञा राजनीतिज्ञम् ० -ओष्ठम् -केशम् अव्ययः कुत्रचित् 50
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy