SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Teaching Point : (i) वृद्धि सन्धिः त्रयोदशः पाठः (king ( आचार्यः चाणक्यः वास्तव्य कृष्णवर्ण स्थूलौष्ठ दीर्घशिख शुष्ककेश कदाकार प्रतिशोध: कुत्रचित् आकृति दृढनिश्चय (mojiCI) प्राण (Jioledasa miyowan PFIFF S सः भारतीये इतिहासे आचार्यस्य चाणक्यस्य नाम प्रसिद्धम् अस्ति । मौर्य - चन्द्रगुप्तस्य गुरुः आसीत् । सः तक्षशिलायाः वास्तव्यः आसीत् । तत्रैव तक्षशिला विश्वविद्यालये तस्य शिक्षा अभवत् । कृष्णवर्णः, स्थूलौष्ठः, दीर्घशिखः, शुष्ककेशः सः ब्राह्मणः अतीव कदाकारः आसीत् । 48 एकदा मगध-देशस्य नृपः नन्दः तमनिन्दत् । एतया निन्दया सः क्रुद्धः अभवत् प्रतिशोधाय च निश्चयमकरोत् । सः सर्वत्र भूमौ अभ्रमत् । कुत्रचित् सः एकं बालकमपश्यत् यः आकृत्या वीरः दृढनिश्चयः चासीत् । तस्य नाम चन्द्रगुप्तः आसीत् । चाणक्यः तं ध्यानेनापश्यत् । तं कुशलम् अवगत्य सः तं तक्षशिलाम्
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy