________________
रामस्य विवाहः सीतया सह अभवत् । दशरथस्य आज्ञया सः वनम् अगच्छत् । सीता लक्ष्मणः च अपि तेन सह अगच्छताम् । तत्र रावणः सीताम् अहरत् । सुग्रीवस्य सहायतया रामः रावणम् अनाशयत् । ततः सः अयोध्याम् आगच्छत् । भरतः रामस्य स्वागतम् अकरोत् तस्मै च राज्यम् अयच्छत् । रामम् नृपम् दृष्ट्वा प्रजा प्रसन्ना अभवत् ।
शब्दार्थाः
ज्येष्ठ
= सबसे बड़ा राजकुमारः नवीन = राजा का बेटा मिथः
= आपस में प्रगाढ
= गहरा, बहुत भृशम्
=D अत्यधिक त्रामा राज्ञी
= रानीमा जननी
= माता की
(eldest) शाक (prince) (with one another) (thick, a lot of) (very much) (queen) (mother) 175
26