SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रामस्य विवाहः सीतया सह अभवत् । दशरथस्य आज्ञया सः वनम् अगच्छत् । सीता लक्ष्मणः च अपि तेन सह अगच्छताम् । तत्र रावणः सीताम् अहरत् । सुग्रीवस्य सहायतया रामः रावणम् अनाशयत् । ततः सः अयोध्याम् आगच्छत् । भरतः रामस्य स्वागतम् अकरोत् तस्मै च राज्यम् अयच्छत् । रामम् नृपम् दृष्ट्वा प्रजा प्रसन्ना अभवत् । शब्दार्थाः ज्येष्ठ = सबसे बड़ा राजकुमारः नवीन = राजा का बेटा मिथः = आपस में प्रगाढ = गहरा, बहुत भृशम् =D अत्यधिक त्रामा राज्ञी = रानीमा जननी = माता की (eldest) शाक (prince) (with one another) (thick, a lot of) (very much) (queen) (mother) 175 26
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy