SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Teaching Point : (i) 'चतुर्' declension सप्तमः श्रीरामः पाठ: ज्येष्ठ राजकुमारः मिथः प्रगाढ़ भृशम् राज्ञी जननी ऋषिः राक्षसः यज्ञः इष् (इच्छ्) विवाह स्वागतम् राज्यम् प्रज्ञा 30 coomuc पुरा अयोध्यायाम् दशरथः नृपः आसीत् । तस्य चत्वारः पुत्राः आसन् - रामः लक्ष्मणः भरतः शत्रुघ्नः च । तेषु चतुर्षु रामः ज्येष्ठः आसीत् । चतुर्णामेव राजकुमाराणाम् मिथः प्रगाढ़ः स्नेहः आसीत् । चतुरः एव पुत्रान् दृष्ट्वा दशरथः भृशम् प्रसीदति स्म । दशरथस्य तिस्रः राज्ञ्यः आसन् । तासु कौसल्या रामस्य जननी आसीत् । एकदा ऋषिः विश्वामित्रः आगत्य दशरथम् अवदत्-"वने राक्षसाः मम यज्ञम् नाशयन्ति । यज्ञस्य रक्षायै रामम् लक्ष्मणम् च इच्छामि ।" दशरथस्य आज्ञया ऋषिः तौ अनयत् । तौ तत्र राक्षसान् नाशयित्वा यज्ञम् अरक्षतम् । 25
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy