SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ऋषिः राक्षसः यज्ञः इष् (इच्छ्) विवाहः स्वागतम् राज्यम् प्रजा = ऋषि 19 hip is f(sage) = राक्षस विशेषणानि पुं० ज्येष्ठः प्रगाढः अव्ययः मिथः = = blood = = यज्ञ इच्छा करना विवाह स्वागत राज्य प्रजा धातुः इष् (इच्छ्) (2) रूपाणि चतुर् (पृष्ठ 98), राज्ञी, जननी, 'नदी' के समान (like नदी) (पृष्ठ 94) स्त्री० ज्येष्ठा प्रगाढा अभ्यासः लिखितम् 3. उत्तर संस्कृत में दीजिए (Answer in Sanskrit) — (क) विश्वामित्रः दशरथाय किम् अकथयत् ? (ख) रामः लक्ष्मणः च यज्ञम् कथम् अरक्षताम् ? (ग) भरतः रामाय किम् अयच्छत् ? (घ) दशरथस्य कति पुत्राः आसन् ? (demon) (fire-worship) (to want) (marriage) (welcome) (kingdom) (subject, people) मौखिकम् 1. राम आदर्श पुरुष क्यों कहलाते हैं ? (Why is Rama called the ideal man?) 2. अर्थ बताइए (Give meaning) - भृशम्, भ्रमरः, भष्, तरुः, कृत्, रत । 27 FEA 201701 नपुं० ज्येष्ठम् प्रगाढम्
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy