SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ एकवचनम द्विवचनम् ताभ्याम् बहुवचनम् ताभिः तया तस्यै ताभ्यःमशेर तृतीया विभक्तिः चतुर्थी पंचमी षष्ठी " सप्तमी तस्याः तयोः । तासाम् तासु तस्याम् तद् = वह (that), नपुंसकलिंगः द्विवचनम् ते दी बहुवचनम् तानि प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी " ताभ्याम् एकवचनम् तत् मध "मजी तेन तरमै तस्मात् तस्य तस्मिन् तेभ्यः षष्ठी तयाः तेषाम् तेषु सप्तमी 18 एतत् = यह (this), पुँल्लिगः एकवचनम् एषः द्विवचनम् एतौ एतम् प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी " बहुवचनम् एते एतान् एतैः गए एतेभ्यः माजी एतेन म एताभ्याम् एतस्मै " एतस्मात् पंचमी षष्ठी एतस्य एतेषाम् एतेष सप्तमी एतस्मिन्
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy