SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ इकरान्त पुंल्लिग-शब्दः 'मुनि' एकवचनम् द्विवचनम् प्रथमा विभक्तिः मुनिः मुनी द्वितीया " मुनिम् मुनी तृतीया " मुनिना मुनिभ्याम् चतुर्थी " मनये Repli " जाना पंचमी " मुनेः आमत "मार मन्योः सप्तमी मनौ मायन सम्बोधनम् मान्य हे मुने हे मनी यात बहुवचनम् मुनयः मुनीम् मुनिभिः मुनिभ्यः षष्ठी मुनीनाम् मुनिषु हे मुनयः सर्वनाम-शब्दाः नोट- सर्वनाम शब्दों का सम्बोधन नहीं होता (Pronouns do not have सम्बोधन forms) तद्-वह (that), पुँल्लिगः एकवचनम् द्विवचनम् बहुवचनम् ते तम् तेन ताभ्याम् प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी पंचमी षष्ठी सप्तमी तान् तैः तेभ्यः hal तस्मात् तस्य तस्मिन् तयोः गण तेषाम् "झापा तेषु तद् = वह (that), स्त्रीलिंगः एकवचनम् द्विवचनम् कि सा ताम् प्रथमा विभक्तिः द्वितीया " TET बहुवचनम् ताः राग तान
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy