SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ बहवचनम् एताः PE प्रथमा विभक्तिः द्वितीया तृतीया " चतुर्थी " पंचमी " षष्ठी सप्तमी एतत् = यह (this), स्त्रीलिंगः एकवचनम् द्विवचनम् एषा एते कि एताम् एतया कि एताभ्याम् एतस्यै एतस्याः गल्लीतल,osh एतयोःक एतस्याम् एताभिः नि एताभ्यः एतासाम् एतासु " एतत् = यह (This), नपुंसकलिंगः एकवचनम् द्विवचनम् । बहुवचनम् प्रथमा विभक्तिः एतत् मायाम एते न एतानि द्वितीया " तृतीया एतेन एताभ्याम् एतैः चतुर्थी " एतस्मै एतेभ्यः पंचमी गा" एतस्मात् षष्ठी " एतस्य एतयोःम्मक एतेषाम् सप्तमी एतस्मिन् एतेषु नोट - यत् (जो) और किम् (कौन) शब्दों के रूप तद् के समान चलेंगे (Conjugate यत् and किम् like तद्). तुयी अस्मद् = मैं, हम (I, We) पुं. स्त्री/नपुं. जाली एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः अहम्म आवाम् ण वयम् शिम द्वितीया " माम् अस्मान् वन तृतीया ". आवाभ्याम् अस्माभिः चतुर्थी " महयम् अस्मभ्यम् पंचमी अस्मत् षष्ठी आवयोः अस्माकम् सप्तमी मयि अस्मासु स्वय मया मत् 90
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy