SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व्याकरणम् (GRAMMAR) राजकी हि सार आकारान्त-स्त्रीलिंग-शब्दः 'लता' बहुवचनम् लताः गि एकवचनम् द्विवचनम् नी प्रथमा विभक्तिः लता लते नि द्वितीया लताम् वि तृतीया लतया लताभ्याम् चतुर्थी लतायै पंचमी " लतायाः षष्ठीdiyobansoom लियो.ककार सप्तमी सम्बोधनम् हे लते Garli हे लते । लताभिः लताभ्यः लतायाम् anmot rea लतानाम् लतासु हे लताः इकारान्त-स्त्रीलिंग-शब्दः 'मति' एकवचनम् मतिः द्विवचनम् मती लोकी किसी बहुवचनम् मतयः मतीः मतिभिः हिम मतिभ्यः मिक मतिम् मतिभ्याम् प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी सम्बोधनम् मत्या मतये, मत्यै मतेः, मत्या मत्योः । मतौ, मत्याम् हे मते मतिनाम् मतिषु हे मतयः हे मती
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy