SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ एकस्मिन् चित्रे अस्ति रेडियोयंत्रम्। गृहे एव स्थित्वा जनाः प्रदेशानाम् विदेशानाम् समाचारान् अवगच्छन्ति। संगीतम् अपि आकर्णयन्ति । च एतत् अस्ति दूरदर्शनम्। अस्मिन् जनाः न केवलम् समाचारान् गीतानि च आकर्णयन्ति परम् कथकस्य चित्राणि प्रदेशानाम् विदेशानाम् च दृश्यानि अपि पश्यन्ति । ते रामायणम्, महाभारतम् अन्यानि च नाटकानि अपि द्रष्टुम् प्रभवन्ति । एतत् अस्ति वायुयानम्। अस्मिन् स्थित्वा जनः खगः इव आकाशे उत्पतति, अल्पे एव समये च स्वम् गन्तव्यम् विन्दति । 66 THE D कस SID म
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy