SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Ghoda एतत् अस्ति राकेट-यन्त्रम्। अस्य गतिः वायुयानात् अपि द्रुततरा। अस्मिन् उपविश्य जनः चन्द्रम् अन्यान् उपग्रहान् अपि गन्तुम् प्रभवन्ति। चिकित्सायाः क्षेत्रे अपि वयम् विज्ञानस्य चमत्कारान् सर्वत्र पश्यामः। S amualAP शब्दार्थाः) विज्ञान पd1001- (science) युग - (era, age) जहाँ (where) नजर (sight, eye) विज्ञानम् युगम् यत्र दृष्टिः चमत्कारः दूरभाषम् स्थित शीतकम् चमत्कार टेलीफ़ोन स्थित रेफ्रिजरेटर जो (miracle) (telephone) (situated) (refrigerator) (whatever) (cool) (radio) यत् ठंडा शीतल रेडियो-यंत्रम् प्रदेशः विदेशः रेडियो प्रदेश (state) विदेश (foreign country)
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy