SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतितमः विज्ञानस्य चमत्काराः पाठः चमत्कारः दूरभाषम् शीतकम् शीतल रेडियो-यंत्रम् संगीतम् दूरदर्शनम् कथकः वायुयानम् गन्तव्यम् गतिः राकेट-यंत्रम् द्रुततर एतत् विज्ञानस्य युगम्। यत्र अपि दृष्टिः गच्छति तत्र एव विज्ञानस्य चमत्कारम् पश्यामः। saaoga एतत् अस्ति दूरभाषम्। दूरे अन्येषु नगरेषु देशेषु वा अपि स्थिताः जनाः दूरभाषेण परस्परम् वार्तालापम् कुर्वन्ति। एतत् अस्ति शीतकम्। यत् अपि अस्मिन् अस्तु, तत् शीतलम् भवति चिरम् च शीतलम् एव तिष्ठति।
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy