SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पाठः लङ्-लकारः (प्रथमपुरुषः बहुवचनम्) पशEpps सूच् (सूचय) दूतः गीतम् सिव् (सीव्य) सौचिकः आसन् वृषभः नृत् (नृत्य) महवीरः महाभारत-युद्धम् कौरवः नाशय गाय सिंहाः अगर्जन्। ते सिंहाः अगर्जन्। ते सिंहाः वनेषु अगर्जन्। दूताः असूचयन्। ते दूताः असूचयन्। ते दूताः नृपम् असूचयन्। गायकाः अगायन्। ते गायकाः अगायन्। ते गायकाः गीतानि अगायन्। सौचिकाः असीव्यन्। ते सौचिकाः असीव्यन्। ते सौचिकाः वस्त्राणि असीव्यन् वृषभाः तत्र आसन्। वृषभाः क्षेत्रेषु आसन्।
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy