SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ काकाः अपश्यन् बालिकाः अनृत्यन् ते आसन् ताः आसन्। पाण्डवाः पञ्च आसन्। पाण्डवेषु भीमः अर्जुनः च महावीरौ आस्ताम्। श्रीकृष्णः अपि पाण्डवैः सह आसीत्। महाभारत युद्धे ते कौरवान् अनाशयन्। काकः अपश्यत् बालिका अनृत्यत् सः आसीत् सा आसीत् सूच् (सूचय्) दूतः गीतम् सिव् (सीव्य्) सौचिकः काकौ अपश्याताम् बालिके अनृत्यताम् = तौ आस्ताम् आस्ताम् आसन् वृषभः नृत् (नृत्य्) महावीरः महाभारत-युद्धम् कौरवः नाशय् - नये धातु (New Verb-roots) - नया विशेषण (New adjective) शब्दार्थाः सूचित करना दूत गीत सीना दर्जी (वे थे / थीं) बैल नाचना महान् वीर महाभारत का युद्ध कौरव नष्ट करना (to inform) (messenger) अभ्यासः (song) (to stitch, sew) (tailor) (they were) were) (bull) (to dance) (very brave) 11416 (battle of Mahabharat) of Mahabhara (Kaurava) (to destroy) सूच् (2), नृत् (2), सिव् (2), नाशय् (1) (महा) वीरः वीरा वीरम् । बला मौखिकम् 1. संस्कृत में उत्तर दीजिए (Answer in Sanskrit)— छात्राः कुत्र अपठन् ? सीता कुत्र भ्रमति ? त्वम् किम् पठसि ? आचार्याः कुत्र अगच्छन्? बालाः किम् अलिखन् ? INDIE PRIS 10
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy