SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] पञ्चमोऽध्यायः [ ६६ * तस्याधारस्थानम् धम्मत्थिकाए णं जीवाणं प्रागमणगमणभासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चलाभावा सव्वे ते धम्मत्थिकाए पवत्तंति। गइ लक्खणे णं धम्मत्थिकाए। - अहम्मत्थिकाए णं जीवाणं किं पवत्तति ? गोयमा ! अहम्मत्थिकाएणं जीवाणं ठाणनिसीयण तुय?णमणस्स य एगत्तीभावकरणता जे यावन्न तहप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवत्तंति । ठाणलक्खणे णं अहम्मस्थिकाए । __ अागासत्थिकाए णं भंते ! जीवाणं अजीवाणय किं पवत्तति ? गोयमा ! आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य भायणभूए एगेण विसे पुन्ने दोहिवि पुन्ने सयंपि माएज्जा। कोडिसएणविपुन्ने कोडिसहस्सं वि माएज्जा ॥१॥ अवगाहणालक्खणेणं प्रागासत्थिकाए जीवत्थिकाएणं भंते ! जीवाणं किं पवत्तति ? गोयमा ! जीवत्थिकाएणं जीवे अणंताणं प्राभिणिबोहियनाणपज्जवाणं अणंताणं सुयनाणपज्जवाणं, एवं जहा वितियसए अत्थिकायउद्देसए जाव उवयोगं गच्छति, उवयोगलक्खणे णं जीवे । [व्या. प्र. शतक १३, उ. ४, सूत्र-४८१] जीवेणं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुयनारणपज्जवाणं प्रोहिनाणपज्जवारणं मरणपज्जवनाणपज्जवाणं केवलनारणपज्जवाणं मइअन्नाणपज्जवाणं सुयप्रन्नारणपज्जवाणं विभंगणाणपज्जवाणं चक्खुदंसणपज्जवाणं अचक्खुदंसणपज्जवाणं प्रोहिदसणपज्जवाणं केवलदंसरणपज्जवाणं उपयोगं गच्छइ० । [व्या. प्र. शतक १३, उ. ४, सूत्र-४८१] 卐 मूलसूत्रम् वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ ५-२२ ॥ * तस्याधारस्थानम्वर्तनालक्खणो कालो० । [उत्तराध्ययन अध्ययन-२८, गाथा-१०]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy