SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०० ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ + मूलसूत्रम् स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः ॥५-२३ ॥ * तस्याधारस्थानम्पोग्गले पंचवण्णे पंचरसे दुगंधे अट्ठफासे पण्णत्ते ।। [व्याख्याप्रज्ञप्ति शतक १२, उ. ५, सूत्र-४५०] न मूलसूत्रम् शब्द-बंध-सौम्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च ॥५-२४ ॥ * तस्याधारस्थानम् सद्वन्धयार-उज्जोरो पभा छाया तवो इवा । वण्णरसगन्धफासा पुग्गलाणं तु लक्खणं ॥ १२ ॥ एगत्तं च पुहुत्तं च संखा संठाणमेव च । संजोगा य विभागा य पज्जवाणं तु लक्खणं ॥ १३ ॥ [श्री उत्तराध्ययन अध्ययन-२८] ' मूलसूत्रम् प्रणवः स्कन्धाश्च ॥ ५-२५ ॥ * तस्याधारस्थानम्दुविहा पोग्गला पण्णत्ता, तं जहा-परमाणुपोग्गला, नोपरमाणुपोग्गला चेव । [स्था. स्थान २, उ. २, सूत्र-८२] 卐 मूलसूत्रम् संघातभेदेभ्य उत्पद्यन्ते ॥ ५-२६ ॥ भेदादणुः ॥५-२७ ॥ * तस्याधारस्थानम् दोहि ठाणेहि पोग्गला साहणंति, तं जहा-सई वा पोग्गला साहणंति परेण वा पोग्गला साहणंति । सई वा पोग्गला भिज्जंति परेण वा पोग्गला भिज्जंति । [स्था. स्थान २, उ. ३, सूत्र-८२]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy