SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ६] मूलसूत्रम् श्राssकाशादेकद्रव्याणि ।। ५-५ ।। निष्क्रियाणि च ।। ५-६ ।। * तस्याधारस्थानम् धम्मो श्रधम्मो श्रागासं, दव्वं इक्किक्कमाहियं । प्रताणि यदव्वाणि, कालो पुग्गलजंतवो ॥ प्रवट्टिए निच्चे । श्रीतत्त्वार्थाधिगमसूत्रे मूलसूत्रम् श्रसंख्येयाः प्रदेशा धर्माधर्मयोः ।। ५-७ ॥ मूलसूत्रम् * तस्याधारस्थानम् चतारि पएसग्गेणं तुल्ला श्रसंखेज्जा पण्णत्ता । तं जहा - धम्मत्थिकाए, धम्मfत्थकाए, लोगागासे, एगजीवे । [ स्थानाङ्ग स्थान- ४, उद्देश - ३, सूत्र - ३३४] श्राकाशस्याऽनन्ताः ।। ५-६ ।। * तस्याधारस्थानम् गासत्थिकाए पसट्टयाए प्रणंतगुणे । मूलसूत्रम् - संख्येया संख्येयाश्च पुद्गलानाम् ।। ५-१० ।। नाणोः ।। ५- ११ ॥ * तस्याधारस्थानम् [ परिशिष्ट-१ [ श्री उत्तराध्ययन अध्य. २८, गाथा-८ ] [ नन्दि. द्वादशाङ्गी अधिकार, सूत्र- ५८ ] [ प्रज्ञापना पद - ३, सूत्र - १४] रूवी जीवदव्वाणं भंते ! कहविहा पण्णत्ता ? गोयमा ! चउव्विहा पण्णत्ता, तं जहा - "खंधा, खंधदेसा, खंधप्पएसा, परमाणुपोग्गला, .... श्रणंता परमाणुपग्गला, श्रणंता दुप्पएसिया खंधा जाव प्रणंता दसपएसिया खंधा, प्रांता संखिज्जपएसिया खंधा, श्रणंता प्रसंखिज्जपएसिया खंधा, प्रांता प्रांत एसिया खंधा । [ प्रज्ञापना व पद ]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy