________________
परिशिष्ट - १
imam
* श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमाणरूपश्राधारस्थानानि * ॐ पञ्चमोऽध्यायः फ्र
5 मूलसूत्रम्
॥ नमो नमः श्रीजिनागमाय ॥
जीवकाया धर्माधर्माऽऽकाश पुद्गलाः ।। ५-१ ॥
मूलसूत्रम्
* तस्याधारस्थानम्
चत्तारि श्रत्थिकाया प्रजीवकाया पण्णत्ता, तं जहा-धम्मत्थिकाए, श्रधम्मत्थिकाए, श्रागासत्थिकाए, पोग्गलत्थिकाए ।
द्रव्याणि जीवाश्च ।। ५-२ ॥
woman
मूलसूत्रम्
[ श्रीव्याख्याप्रज्ञप्ति शतक ७, उद्देश - १०, सूत्र - ३०५ । श्रीस्थानाङ्ग स्थान ४, उद्देश - १, सूत्र - २५१]
* तस्याधारस्थानम् -
कइविहाणं भंते ? दव्वा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । " जीवदव्वा य जीवदव्वा य"
नित्यावस्थितान्यरूपाणि च ।। ५-३ ।। रूपिणः पुद्गलाः ।। ५-४ ।।
तं जहा
[ श्री अनुयोगद्वार सूत्र - १४१]
* तस्याधारस्थानम् -
पंचfत्थकाए न कयाइ नासी न कयाइ नत्थि, न कयाइ न भविस्सइ भुवि च भव भविस्स प्रधुवे नियए सासए प्रक्खए श्रव्वए श्रवट्टिए, निच्चे प्ररुवी ।
[श्रीनंदिसूत्र० सूत्र - ५८ ]
पोग्गलत्थिकायं रूविकायं ।
[ श्रीस्थानाङ्गसूत्र स्थान -५, उद्देश-३, सूत्र -१ । श्री व्याख्याप्रज्ञप्ति शतक-७, उद्देश - १०]