SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] तृतीयोऽध्यायः तृतीयोऽध्यायः * तस्याधारस्थानम् (१) पलिग्रोवमाउ तिन्नि य, उक्कोसेण वियाहिया। प्राउट्टिई मणुयाणं, अंतोमुहत्तं जहनिया। [उत्तरा. अध्ययन ३६, गाथा-१९८] (२) मणुस्साणं भंते ! केवइयं कालदिई पण्णता ? गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तिण्णि पलिग्रोवमाई । [प्रज्ञा. पद-४ मनुष्याधिकार] 卐 मूलसूत्रम् तिर्यग्योनीनां च ॥ ३-१८ ॥ * तस्याधारस्थानम् (१) असंखिज्जवासाउय सन्निपंचिदिय तिरिक्खजोणियाणं उक्कोसेणं तिणि पलिग्रोवमाइं पन्नत्ता। [समवा. सू. समवाय-३] (२) पलिग्रोवमाइं तिणि उ उक्कोसेरण वियाहिया । पाउट्टिई थलयराणां, अंतोमुहुत्तं जहनिया ॥ [उत्तरा. अध्ययन-३६. गाथा-१८३] (३) गब्भवक्कंतिय चउप्पय थलयर पंचिदिय तिरिक्खजोणियाणं पुच्छा ? जहणणं अंतोमुहुत्तं उक्कोसेरणं तिण्णि पलिग्रोवमाइं । [प्रज्ञा. स्थितिपद ४ तिर्यगाधिकार] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य तृतीयाध्याये संगृहीते जैनागम-प्रमाणरूपआधारस्थानानि ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy