SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ पृष्ठ सं. है तृतीयाध्यायस्य है * सूत्रानुक्रमणिका * Crimonommamersarmmmxm. सूत्रांक १. रत्न-शर्करा-वालुका-पङ्क-धूम-तमो-महातमःप्रभाभूमयो घनाम्बु वाता-ऽऽकाशप्रतिष्ठाः सप्ताऽधोऽधः पृथुतराः ।। ३-१ ।। २. तासु नरकाः ॥ ३-२ ।। ३. नित्याशुभतरलेश्या-परिणाम-देह-वेदना-विक्रियाः ।। ३-३ ।। ४. परस्परोदीरितदुःखाः ।। ३-४ ।। ५. संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ।। ३-५ ।। ६. तेष्वेक-त्रि-सप्त-दश - सप्तदश - द्वाविंशति - त्रयस्त्रिशत्सागरोपमाः सत्त्वानां परा स्थितिः ।। ३-६ ।। ७. जम्बूद्वीप-लवणादयः शुभनामानो द्वीप-समुद्राः ॥ ३-७ ।। द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ।। ३-८ ।। तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ।। ३-६ ।। १०. भरत-हैमवत-हरिविदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ ३-१० ।। ११. तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषध नील-रुक्मि-शिखरिणो वर्षधरपर्वताः ।। ३-११ ।। १२. द्विर्धातकीखण्डे ।। ३-१२ ।। १३. पुष्कराधं च ।। ३-१३ ॥ १४. प्राग् मानुषोत्तरान्मनुष्याः ।। ३-१४ ।। १५. आर्या म्लेच्छाश्च ।। ३-१५ ।। १६. भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ।। ३-१६ ।। १७. नृस्थितौ परापरे त्रिपल्योमान्तमुहूर्ते ।। ३-१७ ।। १८. तिर्यग्योनीनां च ।। ३-१८ ।। ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य तृतीयाध्याये सूत्रानुक्रमणिका समाप्ता ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy