SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७४ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ * तस्याधारस्थानम्. पुक्खरदोवढ्ढे पुरक्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणे णं दो वासा पण्णत्ता, बहुसमतुल्ला जाव भरहे चेव एरावहे चेव तहेव जाव दो कुडामो पण्णत्ता । [स्था. स्थान २, उद्दे ३, सू. ६३] 卐 मूलसूत्रम् प्राग मानुषोत्तरान् मनुष्याः ॥ ३-१४ ॥ * तस्याधारस्थानम्माणुसुत्तरस्स णं पव्वयस्स अंतो मणुा । [जीवा. प्रति. ३, मानुषोत्तरा. उद्दे. २, सू. १७८] 卐 मूलसूत्रम् प्रार्या म्लेच्छाश्च ॥ ३-१५ ॥ * तस्याधारस्थानम्ते समासयो दुविहा पण्णत्ता, तं जहा प्रारिपाय मिलक्खू य । [प्रज्ञा. पद. १ मनुष्याधिकार] ॐ मूलसूत्रम् भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३-१६ ॥ * तस्याधारस्थानम् से कि तं कम्मभूमगा ? कम्मभूमगा पण्णरसविहा पण्णता, तं जहा-पंचहिं भरहेहिं पंचहि एरावरहिं पंचहि महाविदेहेहिं । से कि तं प्रकम्मभूमगा ? अकम्मभूमगा तीसइ विहा पण्णता, तं जहा-पंचहिं हेमवरहि, पंचहि हरिवासेहि, पंचहि रम्मगवासेहि, पंचहि एरण्णवएहि, पंचहि देवकुरुहिं, पंचहि उत्तरकुरुहिं । सेतं अकम्मभूमगा। [प्रज्ञा. पद-१, मनुष्याधि. सूत्र ३२] मूलसूत्रम् नृस्थिती परापरे त्रिपल्योपमान्तमुहूर्ते ॥ ३-१७ ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy