SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३४ ] तत्त्वार्थसूत्र जैनाऽऽगमसमन्वय : अथ किं सः औपशमिकः ९ द्विविधः प्रज्ञप्तस्तद्यथा - उपशमश्च उपशमनिष्पन्नश्च । अथ किं सः उपशमः १ मोहनीयस्य कर्मणः उपशमः, अथ सः उपशमः । अथ किं सः उपशमनिष्पन्नः १ अनेकविधः प्रज्ञप्तस्तद्यथा-उपशान्तक्रोधः यावत् उपशान्तलोभः उपशान्तप्रेम उपशान्तदोषः उपशान्तदर्शनमोहनीयः उपशान्तमोहनीयः उपशमिका सम्यक्त्वलब्धिः उपशमिका चारित्रलब्धिः उपशान्तकषाय छयस्थवीतरागः, अथ स उपशमनिष्पन्नः । अथ सः उपशमिकः । अथ किं सः क्षायिकः १ द्विविधः प्रशप्तस्तद्यथा - क्षायिकश्च क्षयनिष्पन्नश्च । अथ किं सः क्षायिकः ? श्रष्टानां कर्मप्रकृतीनां क्षयः, अथ सः क्षायिकः । अथ किं सः क्षयनिष्पन्नः ? अनेकविधः प्रज्ञप्तस्तद्यथा – उत्पन्नज्ञानदर्शनधरः श्रर्हज्जिनः केवली क्षीणाभिनिबोधिकज्ञानावरणः क्षीरणश्रुतज्ञानावरणः क्षीरणावधिज्ञानावरण: क्षीणमनःपर्ययज्ञानावरणः क्षीणकेवलज्ञानावरणः अनावरणः निरावरणः क्षीणावरणः ज्ञानावरणीयकर्मविप्रमुक्तः; केवलदर्शी सर्वदर्शी, क्षीणनिद्रः क्षीण निद्रानिद्रः क्षीणप्रचलः क्षीणप्रचलाप्रचलः क्षीणस्त्यानगृद्धी, क्षीणचक्षुदर्शनावरणः क्षणाचक्षुदर्शनावरणः क्षीणाऽवधिदर्शनावरणः क्षीणकेवलदर्शनावरण: अनावरण: निरावरणः दर्शनावरणीय कर्मविप्रमुक्तः; क्षोणसातावेदनीयः क्षीणासातावेदनीयः श्रवेदनः निर्वेदनः क्षीणवेदनः शुभाशुभवेदनीयकर्मविप्रमुक्तः; क्षीणक्रोधः यावत् क्षीणलोभः क्षीण - प्रेम क्षीणदोषः क्षीणदर्शनमोहनीयः क्षीणचारित्र मोहनीयः श्रमोहः निर्मोह: क्षीणमोहः मोहनीय कर्मविप्रमुक्तः; क्षीण नैरयिकायुष्कः क्षीण तिर्यग्योनिकायुष्क क्षीणमनुष्यायुष्कः क्षीण देवायुष्कः अनायुक: निरायुकः क्षीणायुकः श्रायुकर्मविप्रमुक्तः; गतिजातिशरीरां गोपाङ्गबंधन संघातन संहननसंस्थानानेकशरीर - (बोंदि)
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy