________________
द्वितीयाध्यायः
[ ३३
पायाला भवणा निरया रयणप्पहा सकरप्पहा वालुअप्पहा पंकप्पहा धूमप्पहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अणुत्तरे ईसिप्पभाए परमाणुपोग्गले दुपएसिए जाव अणंतपएसिए, से तं साइपरिणामिए । से किं तं अणाइपरिखामिए ? धम्मस्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवस्थिकाए पुग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिा अभवसिद्धिा , से सं अणाइपरिणामिए । से तं परिणामिए ।
अनुयोगद्वार सूत्र पटभाषाधिकार । छाया- अथ किं सः औदयिकः ? द्विविधः प्रज्ञप्तस्तद्यथा-औदयिकश्च
उदयनिष्पन्नश्च । अथ किं सः औदयिकः ? अष्टानां कर्मप्रकृतीनां उदयेन अथ सः औदयिकः । अथ किं सः उदयनिष्पन्नः१ द्विविधः प्रज्ञप्तस्तद्यथा-जीवोदयनिष्पन्नश्च अजीवोदयनिष्पन्नश्च । अथ किं सः जीवोदयनिष्पन्नः ? अनेकविधः प्रज्ञप्तस्तद्यथा-नैरयिकः तिर्यग्योनिकः मनुष्यः देवः पृथ्वीकायिकः यावत् त्रसकायिकः क्रोधकषायी यावत् लोभकषायी स्त्रीवेदकः पुरुषवेदकानपुंसकवेदकः कृष्णलेश्यः यावत् शुक्ललेश्यः मिथ्यादृष्टिः अविरतः असंज्ञी अज्ञानी आहारकः छद्यस्थः सयोगी संसारस्थोऽसिद्धः। अथ सः जीवोदयनिष्पन्नः । अथ किं सः अजीवोदयनिष्पन्नः १ अनेकविधः प्रज्ञप्तस्तद्यथा-औदारिक वा शरीरं श्रौदारिकशरीरप्रयोगपरिणामिकं वा द्रव्यं, वैक्रियिक वा शरीरं वैक्रियिकशरीरप्रयोगपरिपामिकं वा द्रव्यं, आहारकं शरीरं तैजसं शरीरं कार्माणशरीरं च भणितव्यम्, प्रयोगपरिणामिकः वर्णः गन्धः रसः स्पर्शः, अथ सः अजीवोदयनिष्पन्नः । अथ सः उदयनिष्पन्नः, अथ सः औदयिका।