________________
१८ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः
दोण्हं भवपच्चइए पएणते तं जहा-देवाणं चेव नेरइयाणं चेव ।
___ स्थानांग स्थान २, उद्देश १, सूत्र ७१. से किं तं भवपच्चइअं? दुण्हं, तं जहा-देवाण य नेइरयाण य॥
नन्दि० सूत्र ७. छाया- द्वयोः भवप्रत्ययिकः प्रज्ञप्तस्तद्यथा-देवानां चैव नारकाणां चैव ।।
भाषा टीका-भवप्रत्ययिक अवधिज्ञान दो के ही होता है-देवों के और नारकियों के। "क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥"
१. २२. से किं तं खाओवसमिअं ? खाओवसमिश्र दुण्हं, तं जहामणूसाण य पंचिंदियतिरिक्खजोणियाण य । को हेऊ खाओवसमिअं ? खाओवसमियं तयावरणिजाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपजइ ॥
नन्दिसूत्र सूत्र - दोण्हं खोवसमिए पण्णत्ते, तं जहा-मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं थे।
स्थानांग स्था० २, उद्दे० १ सूत्र ७१. छविहे ओहिनाणे पण्णत्ते, तं जहा- अणुगामिए, अणागुगामिते, वड्ढमाणते, हीयमाणते, पडिवाती अपडिवाती ॥
स्थानांग स्थान ६ सूत्र ५२६. छाया- अथ किं तत्क्षायोपशमिकं ? क्षायोपशमिकं द्वयोः, तद्यथा
मनुष्याणाश्च पञ्चेन्द्रियतिर्यग्योनिकानाश्च । को हेतु : क्षायोपशमिकं ? क्षायोपशमिकं तदावरणीयानां कर्मणाम् उदीर्णानां क्षयेण अनुदीर्णानामुपशमेनावधिज्ञानं समुपद्यते ।