________________
[ १७
से किं तं अंगपविद्धं ? दुवालसविहं पण्णत्तं तं जहाआयारो १ सुयगडे २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसा अणुत्तरोववाइअदसाओ ६ पण्हावागरणाई १० विवाग दिट्टिवाओ १२ ॥
८
११
प्रथमाध्याय :
छाया- मतिपूर्वं येन श्रुतं न मति: श्रुतपूर्विका ।
नन्दि० सूत्र ४४.
श्रुतज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - अङ्गप्रविष्ठश्चैव श्रङ्गबाह्यश्चैव ॥
किं तदङ्गप्रविष्टं १ द्वादशविधं प्रज्ञप्तं, तद्यथा - आचाराङ्गः १ सूत्रकृताङ्गः २ स्थानांगः ३ समवायाङ्गः ४ व्याख्याप्रज्ञप्त्यंगः ५ ज्ञातृधर्मकथाङ्गः ६ उपासकदशाङ्गः ७ अन्त्कृद्दशाङ्गः ८ अनुत्तरोपपादिकदशांङ्गः ९ प्रश्नव्याकरणाङ्गः १० विपाकश्रुताङ्गः ११ दृष्टिवादाङ्गः १२ ॥
भाषा टीका - श्रुत ज्ञान मतिपूर्वक होता है। मविज्ञान श्रुतज्ञान पूर्वक नहीं होता ।
--
श्रुतज्ञान दो प्रकार का कहा गया है - अङ्ग प्रविष्ठ और अङ्गबाह्य ।
प्रश्न - अङ्गप्रविष्ठ क्या है ?
ज्ञाताधर्मकथांग, ७.
उत्तर- वह बारह प्रकार का है- १. आचारांग, २. सूत्रकृतांग, ३. स्थानांग, ४. समवायांग, ५. व्याख्याप्रज्ञप्ति अंग, ६. उपाशक दशांग, ८. अन्तकृत् दशांग, 8. अनुन्तरोपपादिकदशांग, १०. प्रश्नव्याकरणांग, ११. विपाकश्रुतांग, और १२ दृष्टिवादांग हैं।
अङ्ग बाह्य में कालिक आदि अनेक भेद तथा आवश्यक के छै भेद वर्णन किये
गये हैं।
संगति – यहां सूत्रकार और श्रागमप्रमाण में तनिक भी भेद नहीं है ।
""
भवप्रत्यत्यो ऽवधिर्देवनारकाणाम् ॥”
१. २१