SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याय: [ ३ छाया- नादर्शिनिनो ज्ञानं, ज्ञानेन विना न भवन्ति चारित्रगुणाः । अगुणिनो नास्ति मोक्षः, नास्त्यमोक्षस्य निर्वाणम् ॥ त्रिविधं सम्यग् प्रज्ञप्तं तद्यथा ज्ञानसम्यग् दर्शनसम्यक् चारित्रसम्यग् । मोक्षमार्गगति तथ्यां, शृणुत जिनभाषिताम् । चतुःकारणसंयुक्तां, ज्ञानदर्शनलक्षणाम् ॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा। एष मार्ग इति प्रज्ञप्स :, जिनैर्वरदर्शिभिः॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा । एतं मार्गमनुप्रासाः, जीवा गच्छन्ति सुगतिं॥ तं जहा-सुयनिस्सिए चेव असुयनिस्सिए चेव १८ । सुयनिस्सिए दुविहे पएणत्ते, तं जहाअत्थोग्गहे चेव बंजणोग्गहे चेव १६ । असुयनिस्सितेऽवि एमेव २० । सुयनाणे दुविहे पएणते, तं जहा - अंगपवि? चेव अंगबाहिरे चेव २१ । अंगबाहिरे दुविहे पएणत्ते, तं जहा - आवस्सए चेव आवस्सयवइरित्ते चेव २२ । आवस्सयवतिरित्ते दुविहे पएणते, तं जहा - कालिए चेव उक्कालिए चेव २३॥ ___ स्थानाङ्गसूत्र० स्थान २, उद्दे० १ सूत्र ७१. दुविहे धम्मे पएणते, तं जहा - सुयधम्मे चेव चरित्तधम्मे चेव । सुयधम्मे दुविहे पएणते, तं जहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव। चरित्तधम्मे दुविहे पएणत्ते, तं जहा - आगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव । दुविहे संजमे पएणते,* तं जहा - सरागसंजमे चेव वीतरागसंजमे चेव । सरागसंजमे दुविहे पएणते, तं जहा - सुहुमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव । सुहुमसंपरायसरागसंजमे दुविहे पण्णत्ते, तं जहा-पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसु० । अथवा चरमसमयसु० अचरिमसमयसु० । अहवा सुहुमसंपरायसरागसंजमे दुविहे पण्णते, त जहा - संकिलेसमाणए चेव विसुज्झमाणए चेव । बादर * 'अणगारचरित्तधम्मे दुविहे परणत्ते,' इत्यपि पाठान्तरम् ।
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy