SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः मोक्खमग्गगई तच्चं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदसणलक्खणं ॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा । ___एस मग्गु त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ नाणं च दंसणं चेव, चरितं च तवो तहा । एयं मग्गमणुप्पत्ता, जीवा गच्छन्ति सोग्गई॥ उत्तराध्ययन सूत्र अध्ययन २८ गाथा १-३ दुविहे नाणे पएणत्ते, तं जहा-पञ्चक्खे चेव परोक्खे चेव १ । पञ्चक्खे नाणे दुविहे पन्नत्ते, तं जहा- केवलनाणे चेव णोकेवलनाणे चेव २। केवलणाणे दुविहे पएणत्ते, तं जहा - भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३ । भवत्थकेवलणाणे दुविहे पण्णत्ते, तं जहा-सजोगिभवत्थकेवलणाणे चेव, अजोगिभवत्थकेवलणाणे चेव ४ । सजोगिभवत्थकेवलणाणे दुविहे पएणते, तं जहा-पढमसमयसजोगिभवत्थकेवलणणे चेव, अपढमसमयसजोगिभवत्थकेवलणाणे चेव ५, अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलणाणे चेव ६। एवं अजोगिमवत्थकेवलनाणेऽवि ७-८ । सिद्धकेवलणाणे दुविहे पएणत्ते, तं जहा-अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलणाणे चेव ।। अणंतरसिद्धकेवलनाणे दुविहे पएणत्ते, तं जहा-एक्काणंतरसिद्धकेवलणाणे अणक्काणंतरसिद्धकेवलणाणे चेव १०। परंपरसिद्धकेवलणाणे दुविहे पण्णत्ते, तं जहाएक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे व ११ । णोकेवलणाणे दुविहे पएणते, तं जहा-ओहिणाणे चेव मणपज्जवणाणे चेव १२ । ओहिणाणे दुविहे पएणत्ते, तं जहा-भवपञ्चइए चेव खोवसमिए चेव १३ । दोण्हं भवपञ्चइए पन्नत्ते, तं जहा - देवाणं चेव नेरइयाणं चेव १४ । दोण्हं खोवसमिए पएणत्ते, तं जहामणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव १५ । मणपज्जवणाणे दुविहे पएणत्ते, तं जहा- उज्जुमति चेव विउलमति चेव १६ । परोक्खे णाणे दुविहे पण्णत्ते, तं जहाआभिणिबोहियणाणे चेव सुयनाणे चेव १७ । आभिणिबोहियणाणे दुविहे परणत्ते,
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy