SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मष्टमोऽध्यायः [ १३ तिविहे पण्णत्ते, तं जहा-सम्मत्तवेदणिज्जे, मिच्छत्तवेदणिज्जे, सम्मामिच्छत्तवेयणिज्जे। चरित्तमोहणिजे णं भंते! कम्मे कतिविधे पण्णत्ते ? गोयमा! दुविहे पण्णत्ते, तं जहा-कसायवेदणिजे नोकसायवेदणिज्जे । कसायवेदणिज्जे णं भंते ! कतिविधे पण्णते? गोयमा! सोलसविधे पण्णते, तं जहा-अणंताणुबंधीकोहे अणंताणुबंधी माणे अ० माया अ० लोभे, अपचक्खाणे कोहे एवं माणे माया लोभे, पञ्चक्खणावरणे कोहे एवं माणे माया लोभे संजलणकोहे एवं माणे माया लोभे । नोकसायवेयणिज्जे णं भंते! कम्मे कतिविधे पण्णत्ते ? गोयमा! णवविधे पएणते, तं जहा-इत्थीवेयवेयणिज्जे, पुरिसवे० नपुंसगवे. हासे रती अरती भए सोगे दुगुंछा । ___ प्रज्ञापना कर्मबन्ध पद २३, उ० २. छाया- मोहनीयं भगवन् ! कर्म कतिविधं प्रज्ञप्तं ? गौतम! द्विविधं प्रज्ञप्तं, तद्यथा-दर्शनमोहनीयश्च, चारित्रमोहनीयश्च । दर्शनमोहनीयं भगवन् ! कर्म कतिविधं प्राप्तं ? गौतम ! त्रिविधं प्रज्ञप्तं, तद्यथा-सम्यक्त्ववेदनीयः, मिथ्यात्ववेदनीयः, सम्यमिथ्यात्ववेदनीयः । चारित्रमोहनीयं भगवन् ! कर्म कतिविधं प्राप्तं ?
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy