________________
मष्टमोऽध्यायः
[ १३
तिविहे पण्णत्ते, तं जहा-सम्मत्तवेदणिज्जे, मिच्छत्तवेदणिज्जे, सम्मामिच्छत्तवेयणिज्जे।
चरित्तमोहणिजे णं भंते! कम्मे कतिविधे पण्णत्ते ?
गोयमा! दुविहे पण्णत्ते, तं जहा-कसायवेदणिजे नोकसायवेदणिज्जे ।
कसायवेदणिज्जे णं भंते ! कतिविधे पण्णते?
गोयमा! सोलसविधे पण्णते, तं जहा-अणंताणुबंधीकोहे अणंताणुबंधी माणे अ० माया अ० लोभे, अपचक्खाणे कोहे एवं माणे माया लोभे, पञ्चक्खणावरणे कोहे एवं माणे माया लोभे संजलणकोहे एवं माणे माया लोभे ।
नोकसायवेयणिज्जे णं भंते! कम्मे कतिविधे पण्णत्ते ?
गोयमा! णवविधे पएणते, तं जहा-इत्थीवेयवेयणिज्जे, पुरिसवे० नपुंसगवे. हासे रती अरती भए सोगे दुगुंछा ।
___ प्रज्ञापना कर्मबन्ध पद २३, उ० २. छाया- मोहनीयं भगवन् ! कर्म कतिविधं प्रज्ञप्तं ?
गौतम! द्विविधं प्रज्ञप्तं, तद्यथा-दर्शनमोहनीयश्च, चारित्रमोहनीयश्च । दर्शनमोहनीयं भगवन् ! कर्म कतिविधं प्राप्तं ? गौतम ! त्रिविधं प्रज्ञप्तं, तद्यथा-सम्यक्त्ववेदनीयः, मिथ्यात्ववेदनीयः, सम्यमिथ्यात्ववेदनीयः । चारित्रमोहनीयं भगवन् ! कर्म कतिविधं प्राप्तं ?