________________
१२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
छाया- नवविधं दर्शनावरणीयं कर्म प्रज्ञप्तं, तद्यथा-निद्रा निद्रानिद्रा प्रचला
प्रचलापचला स्त्यानगृद्धिः चक्षुदर्शनावरणोऽचक्षुदर्शनावरणो
ऽवधिदर्शनावरणः केवलदर्शनावरणः। भाषा टीका-दर्शनावरणीय कर्म नौ प्रकार का होता है-निद्रा, निद्रानिद्रा, प्रचला, प्रचला प्रचला, स्त्यानगृध्दि, चक्षु दर्शनावरण, अचक्षु दर्शनावरण, अवधिदर्शनाबरण और केवलदर्शनावरण।
सदसहृद्ये। सातावेदणिज्जे य असायावेदणिज्जे य ।
प्रज्ञापना पद २३, उ० २, सू० २६३. छाया- सातावेदनीयश्चासातावेदनीयश्च ।। भाषा टीका-वेदनीय कर्म दो प्रकार का होता है-साता वेदनीय और असाता
दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंन्नपुंसकवेदा अनंतानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः।
मोहणिजे णं भंते! कम्मे कतिविधे पण्णते? गोयमा दुविहे पण्णत्ते; तं जहा-दसणमोहणिजे य चरित्तमोहणिज्जे य। दसणमोहणिज्जे णं भंते! कम्मे कतिविधे पण्णत्ते? गोयमा!
वेदनीय।