________________
अष्टमोऽभ्याय :
पांच होते हैं।
पंचनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् ।
८, ५.
भाषा टीका- उनके भेद क्रम से पांच, नव, दो, अट्ठाईस, चार, बयालीस, दो और
[ १८१
मतिश्रुतावधिमनः पर्ययकेवलानाम् ।
८, ६.
पंचविहे गाणावरणिजे कम्मे पण्णत्ते, तं जहा - आभिणिबोहियणाणावरणिजे सुयणाणावर णिज्जे, ओहिणाणावर गिजे मणपज्जवणाणावरणिजे केवलणाणावरणिजे |
स्थानांग स्थान ५, उ०३, सू० ४६४. छाया - पञ्चविधं ज्ञानावरणीयं कर्म प्रज्ञप्तं, तद्यथा - आभिनिबोधिकज्ञानावरणीयं श्रुतज्ञानावरणीयं, अवधिज्ञानावरणीयं, मन:पर्ययज्ञानावरणीयं, केवलज्ञानावरणीयं ।
भाषा टीका -- ज्ञानावरणीय कर्म पांच प्रकार का होता है - आभिनिबोधिक ज्ञानावरणीय ( मतिज्ञानावरणीय), श्रुतज्ञानावरणीय, अवधिज्ञानावरणीय. मन:पर्यय ज्ञानावरणीय और केवल ज्ञानावरणीय ।
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रा
प्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ।
८, ७.
वविधे दरिसणावरणिजे कम्मे पण्णत्ते, तं जहा - निदा निदानिदा पयला पयलापयला थी गिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे, अवधिदंसणावरणे केवलदंसणावरणे ।
स्थानांग स्थान है, सू० ६६८.