________________
॥ नमोऽत्यु णं समणस्स मगवओ महावीरस्स ॥ जैनमुनि-उपाध्याय-श्रीमदात्माराम महाराज
संगृहीतः
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः।
am
प्रथमाध्यायः। सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः ।
__ तत्वार्थसूत्र अध्याय १, सूत्र १, नादंसणिस्स नाणं, नाणेण विणा न हुन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नस्थि अमोक्खस्स निव्वाणं ॥
उत्तराध्ययन सूत्र अध्ययन २८ गाथा ३० तिविधे सम्मे पण्णत्ते, तंजहा-नाणसम्मे दंसणसम्मे चरित्तसम्मे।
स्थानाङ्गसूत्र स्था० ३ उद्देश ४ सूत्र १६४. + सम्मदंसणे दुविहे पएणते, तं जहा-णिसग्गसम्मइंसणे चेव अभिगमसम्मइंसणे चेव । णिसग्गसम्मइंसणे दुविरे पएणते, तं जहा-पडिवाई चेव अपडिवाई चेव । अभिगमसम्मइंसणे दुविहे परणते, त जहा-पडिवाई चेव अपडिवाई चेव ।
स्थानाङ्ग सूत्र, स्थान २ उह०१सूत्र ७०.