________________
अष्टमोऽध्यायः
मिथ्यादर्शनाऽविरतिप्रमाद कषाययोगा बन्धहेतवः ।
६, १.
पंच आसवदारा पण्णत्ता, तं जहा -मिच्छत्तं अविरई पमाया कसाया जोगा ।
समवायांग, समय ५. छाया- पञ्च स्रवद्वाराणि प्रज्ञप्तानि तद्यथा - मिध्यात्वमविरतिः प्रमादाः कषायाः योगाः ।
भाषा टीका - आस्रव के द्वार पांच बतलाये गये हैं- मिध्यात्व, अविरति, प्रमाद, कषाय और योग ।
सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्ग
लानादत्ते स बन्धः । जोगबंधे कसायबंधे ।
समवायांग समवाय ५.
दोहिं ठाणेहिं पापकम्मा बंधंति, तं जहा - रागेण य दोसे य लोभे य । दोसे दुविहे
य। रागे दुविहे पण्णत्ते, तं जहा - माया पण, तं जहा- कोहे य माणे य ।
',
८, २.
छाया
स्थानांग स्थान २, उ०२. प्रज्ञापना पद २३, सू० ५.
योगबन्धः कषायबन्धः ।
द्वाभ्यां स्थानाभ्यां पापकर्माणि बध्नन्ति, तद्यथा - रागेण च द्वेषेण च । रागः द्विविधः प्रज्ञप्तः, तद्यथा - माया च लोभश्च । द्वेषः द्विविधः प्रज्ञप्तः, तद्यथा- क्रोधश्च मानश्च