________________
सप्तमोऽध्यायः हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ।
देशसर्वतोऽणुमहती। पंच महव्वया पण्णता, तं जहा-सव्वातो पाणातिवायामओ वेरमणं । जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पएणत्ता, तं जहा-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिन्नादाणातो वेरमणं सदारसंतोसे इच्छापरिमाणे ।
स्थानांग स्थान ५, उ० १, सू० ३८६. पञ्चमहाव्रताः प्रज्ञमाः, तद्यथा-सर्वतः पाणातिपातात् वेरमणं, यावत् सर्वतः परिग्रहात् वेरमणं । पञ्चाणुव्रताः प्रज्ञप्ताः, तद्यथास्थूलतः प्राणातिपातात् वेरमणं स्थूलतः मृषावादावरमणं स्थू
लतोऽदत्तादानावरमणं स्वदारसन्तोषः इच्छापरिमाणः। भाषा टीका-महाव्रत पांच होते हैं-सब प्रकार को प्राणि हिंसा से बचने से लगाकर सब प्रकार के परिग्रह से बचने तक । अणुव्रत भी पांच होते हैं-स्थूल प्राणिहिंसा से बचना, स्थूल असत्य भाषण से बचना, स्थूल चोरी से बचना, स्वदारसंतोष और इच्छा को नाप तोल के रखना।
तत्स्थैर्यार्थ भावनाः पञ्च पञ्च । पंचजामस्य पणवीसं भावणाओ पएणत्ता ।
समवायांग, समवाय २५.
छाया