________________
षष्ठोऽध्यायः
छाया
अल्पारम्भपरिग्रहत्वं मानुषस्य ।
स्वभावर्मादवञ्च ।
[ १५१
६, १७.
६, १८.
चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पति तं जहापगतिभद्दताते पगतिविणीययाए सारणुकोसयते श्रमच्छरिता ते ।
स्थानांग० स्थान० ४, उ० ४, सू० ३७३.
मायाहिं सिक्खाहिं जे नरा गिहिसुव्वया उवेंति माणुसं जोगिं कम्मसचाहु पाणियो ।
उत्तराध्ययन सूत्र अध्ययन ७ गाथा २०.
चतुर्भिः स्थानैः जीवा मानुषत्वाय कर्म प्रकुर्वन्ति । तद्यथा - प्रकृतिभद्रतया प्रकृतिविनयतया सानुक्रोशतया मत्सरिकतया ।
विमात्राभिः शिक्षाभिः ये नराः गृहिसुत्रताः उपयान्ति मानुषीं योनि कर्मसत्याः प्राणिनः ।
भाषा टीका - चार प्रकार से जीव मनुष्य आयु का बन्ध करते हैं - उत्तम स्वभाव होने से, स्वभाव में विनय होने से, स्वभाव में दया होने से, स्वभाव में ईर्ष्याभाव न होने से । जो प्राणि विविध शिक्षाओं के द्वारा उत्तम व्रत ग्रहण करते हैं वह प्राणि शुभ कर्मों के फल से मनुष्य योनि को प्राप्त करते हैं ।
1
निःशीलव्रतत्वं च सर्वेषां ।
६, १६.
एगंतबाले गं मस्से नेरइयाउयंपि पकरेइ तिरियाउयंपि
पकरेइ मणस्साउयंपि पकरेइ देवाउयंपि पकरेइ ।
व्याख्याप्रज्ञप्ति शतक १, उ० ८, सू० ६३.