SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः [ . पञ्चविंशतिसंख्याः पूर्वस्य भेदाः। पंचिदिया पण्णत्ता......"चत्तारिकषाया पण्णत्ता........ पंच अविरय पण्णत्ता....."पंचवीसा किरिया पण्णत्ता....." स्थानांग स्थान २ उद्देश्य १ सूत्र ६० छायां- पञ्चेन्द्रियाणि प्रज्ञप्तानि - चत्वारः कपायाः प्रज्ञप्ताः, पञ्चावताः प्रज्ञप्ताः पञ्चविंशतयः क्रियाः प्रज्ञप्ताः। भाषा टीका - इन्द्रियां पांच होती हैं, कषाय चार होती हैं, अविरत पांच होते हैं। और क्रिया पच्चीस होती हैं, [यह प्रथम साम्परायिक आस्रव के भेद हैं। तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः। जे केइ खुद्दका पाणा, अदु वा संति महालया ।। सरिसं तेहिं वेरंति असरिसं ती व णेवदे ॥६॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥७॥ सूत्रकृतांग, श्रुतस्कन्ध २ अध्याय ५ गाथा ६-७. * व्याख्या-ये केचन क्षुद्रकाः सत्त्वाः प्राणिनः एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः संति विद्यन्ते, तेषां च क्षुद्रकाणामल्फकायानां कुन्थ्वादीनां महानालयः शरीरं येषां ते महालयाः हस्त्यादयस्तेषां च व्यापादने, सदृशं, वैरमिति, वन कर्मविरोधलक्षणं वा वैरं तत् सदृशं समानं, अल्पप्रदेशत्वात्सर्वजंतूनामित्येवमेकान्तेन नो वदेत् । तथा विसदृशं असदृशं तद्व्यापत्तौ वैरं कर्मवन्धो विरोधों वा इन्द्रियविज्ञानकायानां विसरशत्वात् । सत्यपि प्रदेश अल्पत्वेन सदृशं वैरमित्येवमपि नो वदेत् । यदि हि अध्यापेक्ष एव कर्मषन्धः स्याचदा तत्तदशाकर्मणोऽपि
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy