________________
चतुर्थऽध्याय:
६. किम्पुरुषों के दो इन्द्र होते हैं – सत्पुरुष और महापुरुष । ७. महोरगों के दो इन्द्र होते हैं – अतिकाय और महाकाय । ८. गन्धर्वो के दो इन्द्र होते हैं - गीतरति और गीतयश ।
कायप्रवीचारा ा ऐशानात् ।
४, ७.
शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ।
४, ८.
[ १०१
परेऽप्रवीचाराः ।
छाया
४, ९.
कतिविहाणं भंते! परियारणा पण्णत्ता ? गोयमा ! पञ्चविहा पण्णत्ता; तं जहा - कायपरियारणा, फासपरियारणा, रूवपरियारणा, सहपरियारणा, मनपरियारणा भवणवासिवाणमंतरजोतिसि सोहम्मीसाणेसु कप्पेसु देवा कायपरियारणा, सांकुमारमाहिंदेसु कप्पेसु देवा फासपरियारणा, बंभलोयलंत गेसु कप्पेसु देवा रूवपरियारणा, महासुक्कसहस्सारेसु कप्पेसु देवा सद्दपरियारणा, आणयपाणयच्चारण अच्चुए देवा मरणपरियारखा, गवेजग अणुत्तरोववाइया देवा अपरियारगा ।
प्रज्ञापना पद ३४ प्रचारणा विषय स्थानांग स्थान २, उ० ४, सू० ११६.
कतिविधा भगवन् प्रचाररणा प्रज्ञप्ता ? गौतम ! पञ्चविधा प्रज्ञप्ता, तद्यथा - कायप्रचारणा, स्पर्शप्रचारणा, रूपप्रचारणा, शब्दमचारणा, मनःप्रचारणा । भवनवासिव्यन्तरज्योतिष्कसौधर्मैशानेषु कल्पेषु देवाः कायप्रवीचारकाः । सानत्कुमारमाहेन्द्रयोः कल्पयोः देवाः स्पर्शप्रचारकाः । ब्रह्मलोकलान्तकयोः कल्पयोः देवाः रूप