SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याय : [ हणे चेव । दो वातकुमारिंदा पण्णत्ता, तं जहा - वेलंबे चेव पभंजणे चेव । दो थयिकुमारिंदा पण्णत्ता, तं जहा- घोसे चैव महाघोसे चेव । दो पिसाइंदा पन्नत्ता, तं जहा - काले चेव महाकाले चेव । दो भूइंदा पण्णत्ता, तं जहा सुरूवे चेव पडिरूवे चेव । दो जक्खिदा पन्नत्ता, तं जहा-पुन्नभद्दे चेष माणिभद्दे चेव । दो क्खसिंदापन्नता, तं जहा- भीमे चेव महाभीमे चेव । दो किन्नरिंदा पन्नता तं जहा - किन्नरे चेव किंपुरिसे चेव । दो किंपुरिसिंदा पन्नत्ता तं जहा- सप्पुरिसे चैव महापुरिसे चेव । दो महोरगंदा पन्नत्ता, तं जहा - अतिकाए चेव महाकाए चेव । दो गंधव्विदा पन्नत्ता, तं जहा -- गीतरती चेव गीयजसे चेव । स्थानांग स्थान २ उ० ३ सू० ६४. छाया - सुकुमारेन्द्र प्रज्ञप्तौ तद्यथा - चमरश्चैव बलिश्चैव । 9 द्वौ नागकुमारेन्द्रौ प्रज्ञप्ती, तद्यथा - धरणश्चैव भूतानन्दश्चैव । द्वौ सुपर्णकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - वेणुदेवश्चैव वेणुदारी चैव । द्वौ विद्युत्कुमारेन्द्र प्रज्ञप्तौ तद्यथा – हरिश्चैव हरिसहश्चैव । द्वावग्निकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - अग्निशिखश्चैवाऽग्निमाणवश्चैव । द्वौ दीपकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - पूर्णश्चैव वशिष्टश्चैव । द्वावुदधिकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - जलकान्तश्चैव जलप्रभश्चैव द्वौ दिकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - अमित गतिश्चैवाऽमितवाहनश्चैव । द्वौ वातकुमारेन्द्रौ प्रज्ञप्तौ तद्यथा - वेलम्बश्चैव प्रभञ्जनश्चैव ataraकुमारेन्द्र प्रज्ञप्तौ तद्यथा - घोपश्चैव महाघोषश्चैव । ( व्यन्तराणां मध्ये ) " द्वौ पिशाचेन्द्रौ प्रज्ञप्तौ तद्यथा - कालश्चैव महाकालश्चैव । ,
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy