SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Umāsvāti on the Quality of Sukha 63 kṣaṇam prathamam/ ātmaviśuddhimātram itarat/ Srvārthasiddhi, I, 12. 25. utpādātyantavighno 'nyo nirodho' pratisamkhyayā/ ...anāgatānām dharmāṇām utpādasyatyantam vighnabhūto visamyogad yo 'nyo nirodho so' pratisamkhyānirodhaḥ/na hy asau pratisamkhyaya labhyate, kim tarhi, pratyayavaikalyāt/ Abhidharmakośabhāṣya, I, 6. Cf. Akalanka:-siddhatvam api kṣāyikam āgamopadiṣam asti tasyopasam-khyānam iha kartavyam? na kartavyam? ...siddhatvam hi sarveṣām kṣāyikāṇām bhāvānām sādhāraṇam iti/ Tattvārthavārttika, I, p. 106. 26. anyatrakevalajñānadarśanasiddhatvebhyaḥ/ Tattvärthasūtra, X,4. kevalasamyaktvajñāna-darśanasiddhatvebhyo 'nyatrānyasminn ayam vidhir iti/yadi catvāra evāvasiṣyante, anantavīryādīnām nivṛttiḥ präpnoti/naiṣa doṣaḥ, jñāna-darśanāvinābhāvatvād anantavīryādīnām aviseṣaḥ, anantasāmarthyahīnasyānantāvabodharṛttyabhavāj jñānamayatvāc ca sukhasyeti/ Sarvārthasiddhi, X. 4. These comments may be contrasted with the following: aupaśamikädibhavyatvābhāvāc canyatrakevalasamyaktvjñanadarśanasiddhatvebhyah/ Tattvärthasūtra, X, 4. ete hy asya kṣāyikā nityās tu muktasyāpi bhavanti/ Bhāṣya, X,4 ...samasta-karmakṣayāt siddhatvam ity ete kṣāyikā bhāvā yasmān nityās tasmān muktasyāpi bhavantīti. Bhāṣya-īkā, X, 4. While Umāsvāti and Siddhasena are silent on the missing 'bhāvas', namely, Sukha and vīrya in X, 4, Jinabhadragani in his Viseṣāvasyakabhāṣya adds sukha to this list in the following verse, an addition which goes unnoticed in Koyāryavādigaṇi's Vivarana:tassodaiyātīya bhavvattam ca viņivattate samayam/ sammattanāṇadamsaṇasuhasiddhattāim mottūṇa//3685// tassodaiyātīyā ityādi/tasyedānīm caramasamayakṣaye... muktvā svābhāvikāni samyaktva-jṇāna-daraśanāni yāvat siddhatvāni seṣabhāvānām sāpekṣapariņāmatvād vigama iti sthitam//3685// III, p. 734. 27. kṣetrakālagati...Tattvārtha Sūtra, X, 7 ...tataḥ samsārabīja bandha- niruktaḥ phalabandhanamokṣāpekṣo yathākhyātasamyato jinaḥ kevalī sarvajñaḥ sarvadarsi śuddho buddhaḥ krtakṛtyaḥ
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy