SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 62 Studies in Umāsvāti aikāntikam iti niścīyate/ anākulatvaikalakṣaṇatvātsaukhyasya, ... kramakrtārtha- grahanakhedena paroksam jñānam atyantam ākulam bhavati, tato na tat paramārthataḥ saukhyam/ I, 59.... yato hi kevalāvasthāyām sukhapratipattivipaksabhūtasya duhkhasyasādhanatā- mupagatam ajñānam akhilam eva pranaśyati, sukhasya sādhanībhūtam tu paripūrņam jñānam upajāyeta/ tataḥ kevalameva saukhyamityalam prapancena/ Pravacanasāra, I, 61. Jayasena:—svabhāvo hi kevalajñānadarśanadvayam, tayoh pratighāta āvaraṇadvayam tasyābhāvaḥ kevalinām. tataḥ kāra-ņāt ...akṣayānanta-Sukham bhavati/ ...tato jñāyate kevalinām jñānam eva Sukham ity abhiprāyah/ Ibid. I, 61. Kundakunda goes even a step further and declares that those who do not trust in the above statement must be abhavyas. ņo saddahanti sokkham suhesu paramam ti vigadaghādīnam/ sunidūna te abhavvā bhavvā vā tam padicchamti// However, Jayasena deos not take the term abhavya literally: te hi jīvā vartamānakāle samyaktvarūpabhavyatvavyaktyabhāvād abhavyā bhanyante, ne punah sarvathā/ Ibid. I, 62. 20. Jayasena:-abhedanayena ...kevalajñānam eva Sukham iti par tipādayati-...yad evam ksāyikjñānam tad anākulatvalaksaņaparamānandaikarūpa-pāramārthikasukhāt samjñā-laksanaprayojanādibhede'pi niscayanayenā- bhinnatvā. pāramārthika-Sukham bhanyate/ Ibid. I, 59. 21. sokkham vā puņa dukkham kevalaņāņissa ņatthi dehagadam/ jamhā adimdiyattam jādam tamhā du tam ņeyam// Ibid. Ī, 20. 22. For a compilation of Yāpanīya and Śvetāmbara texts on kevali bhukti, see Jambūvijaya Muni 1974. For a critical examination of this controversy over the nature of the kevalin, see Dundas 1985. See also Jaini 1993. 23. aupaśamikādibhavyatvābhāvāc cânyatra kevalasamyaktva-jñāna daréna-siddhatvebhyah/ Tattvārthasūtra, X, 4. ete hyasya ksāyikā nityās tu muktasyāpi bhavanti/ Bhāsya, X, 4. darśana-sptakaksayāt ksāyikam kevalasamyaktvam, samastajñānāvar-anakṣayāt ksāyikam kevalajñānam aseșadarśanāvaraṇaksayāt ksāyikam kevaladarśanam, samasta-karmaksayāt siddhatvam ity ete ksāyikā bhāvā yasmān nityās tasmān muktasyāpi bhavantīti/ Bhāşya-īkā, X, 4. 24. tattvārthasya śraddhānam samyagdarśanam ...tad dvividham, sarāga vītarāga-visayabhedāt pašamasamvegānukampāstikyād-yabhivyaktila
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy