SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 64 Studies in Umāsväti snātako bhavati/ tato vedaniya- nāmagotrāuṣkakṣayāt phalabandhananirmukto nirdagdh- pūrvo-pattendhano nirupādāna ivägniḥ pūrvopāttabhavaviyogad hetvabhāvācca uttarasyāprdu-bhāvād śāmtaḥ samsara Sukham atītya ātyantikam aikāntikam nirupamam niratiśayam nityam nirvāṇasukham / Bhāṣya, X, 7. 28. samsare punar aprādurbhāvāc chātaḥ paramahlādam upagataḥ/.. vyābādhābhāvācca sa sarvajñatvācca bhavati paramasukhi/ vyābādhābhāvo nu svasthasya jñasya nanu susukham//3// anupamam ameyam avyayam anagham sivam ajaramarujam abhayatṛṣam/ekāntikam ātyantikam avyābādham sukham hyetat//4// evam kṣāyikasamyaktavam vīryasiddhatvadarśanajñānaiḥ/ atyantikaiḥ sa yukto nirdvandvenāpi ca sukhena//7// — Bhāṣya-īkā, X, 7. 29. It is noteworthy that the most eloquent passage in the Acarangasūtra which speaks about the liberated soul makes no mention of any of the positive qualities that may be realised in that state: acceī jāimaraṇassa vaamaggam vikkhāyarae, savve sarā niyaamti, takkā tattha na vijjai, mai tattha na gahiyā, oe, appaihāṇassa kheyanne, se na dihe na hasse-na itthī na purise na annahā, parinne sanne uvamā na vijjae, arūvī sattā, apayassa payam natthi/ Acārānga sūtra (sūtra 170). Nevertheless Sīlānka introduces the terms sukha and avyābādha in his comments on the above passage:-aseṣakarmakṣayam vidhatte, tatkṣayāc ca kim guṇaḥ syād ityāha-vividhamaśeşakarmakṣayalakṣaṇa- visiṣtākāśapradeśākhyo va tatra rataḥ, ātyantikaikāntikānābādha- Sukhakṣyikajñānadarśanasampdupeto anantam api kālam samtiṣhate/...sopamā tulyatā sā muktāt-manas tajjñānasukhayor va na vidyate, lokātigatvāt teṣām/ (p. 154.) 30. 1) annāṇajam tu dukkham nāṇāvaraṇakkhayena khamei//91// ...svata eva sakalajñeyākārapariṇāmarūpam kevalajñāna-lakṣaṇam sukham ādadhātu, sakaladuḥkhakṣaye tu kim pramāṇam? na hi tasya dṛśijñaptisvabhāvāpratighāte'pya vyābādhasvābhāvāpratighāto nāma... siddhāvasthām eva tatsambhavat/ Adhyatmamtaparīkṣā, p. 246. 2)...caramaduḥkhadhvamsajanakasya vedaniyakarmakṣayasyaiva kṣāyikahetutvāt/ Ibid. p. 217. 31. Tattvārthasūtra, VIII. 5 lists the eight varieties of karma prakṛtis but
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy